||Sundarakanda ||

|| Sarga 16||( Slokas in English )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

sundarakāṇḍ.
atha ṣōḍaśassargaḥ

praśasya tu praśastavyāṁ sītāṁ tāṁ haripuṁgava|
guṇābhirāmaṁ rāmaṁ ca punaḥ ciṁtāparō'bhavat ||1||

sa muhūrtamiva dhyātvā bhāṣpaparyākulēkṣaṇaḥ|
sītā māśritya tējasvī hanumānvilalāpa ha||2||

mānyā guruvīnītasya lakṣmaṇasya gurupriyā|
yadi sītā'pi duḥkhārtō kālōhi duratatikramaḥ||3||

rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ |
nātyarthaṁ kṣubhyatē dēvī gaṅgēva jaladāgamē||4||

tulyaśīlavayōvr̥ttāṁ tulyābhijanalakṣaṇām|
rāghavō'rhati vaidēhīṁ taṁ cēyamasitēkṣaṇā||5||

'tāṁ dr̥ṣṭvā navahēmābhāṁ lōkakāntāmiva śriyam|
jagāma manasā rāmaṁ vacanaṁ ca idamabravīt||6||

asyā hētōrviśālākṣyā hatō vālī mahābalaḥ|
rāvaṇa pratimō vīryē kabandhaśca nipātitaḥ||7||

virādhaśca hata ssaṁkhyē rākṣasō bhīmavikramaḥ|
vanē rāmēṇa vikramya mahēndrēṇēva śambaraḥ||8||

caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām|
nihatāni janasthānē śarai ragniśikhōpamaiḥ||9||

kharaśca nihata ssaṁkhyē triśirāśca nipātitaḥ|
dūṣaṇaśca mahātējā rāmēṇa viditātmanā||10||
]
aiśvaryaṁ vānarāṇāṁ ca durlabhaṁ vālipālitam|
asyā nimittē sugrīvaḥ prāptavān lōka satkr̥tam||11||

sāgaraśca mayā krāṁtaḥ śrīmān nadanadī patiḥ |
asyāhētōrviśālākṣyāḥ purī cēyaṁ nirīkṣitā||12||

yadi rāmaḥ samudrāntāṁ mēdinīṁ parivartayēt |
asyāḥ kr̥tē jagat cāpi yuktaṁ ityēva mē matiḥ||13||

rājyaṁ vā triṣu lōkēṣu sītā vā janakātmajā|
trailōkya rājyaṁ sakalaṁ sītāyā nāpnuyatkalām||14||

iyaṁ sā dharmaśīlasya maithilasya mahātmanaḥ|
sutā janakarājasya sītā bhartr̥dr̥ḍhavratā ||15||

utthitā mēdinīṁ bhitvā kṣētrē halamukhakṣatē |
padmarēṇunibhaiḥ kīrṇā śubhaiḥ kēdārapāṁsubhiḥ||16||

vikrāntasyārya śīlasya saṁyugē ṣvanivartinaḥ|
snuṣā daśarathasyaiṣā jyēṣṭhā rājñō yaśasvinī||17||

dharmajñasya kr̥tajñasya rāmasya viditātmanaḥ|
iyaṁ sā dayitā bhāryā rākṣasīvaśamāgatā||18||

sarvānbhōgān parityajya bhartr̥ snēhabalātkr̥tā|
acintayitvā duḥkhāni praviṣṭhā nirjanaṁ vanam||19||

saṁtuṣṭā phalamūlēna bhartr̥ śuśrūṣaṇē ratā|
yā parāṁ bhajatē prītiṁ vanē'pi bhavanē yathā||20||

sēyaṁ kanakavarṇāṅgī nityaṁ susmita bhāṣiṇī|
sahatē yātanāmētāṁ anarthānāṁ abhāginī||21||

imāṁ tu śīlasaṁpannāṁ draṣṭumarhati rāghavaḥ|
rāvaṇēna pramathitāṁ prapāmiva pipāsitaḥ||22||

asyānūnaṁ punarlābhāt rāghavaḥ prītimēṣyati|
rājā rājyaparibhraṣṭaḥ punaḥ prāpyēva mēdinīm||23||

kāmabhōgaiḥ parityaktā hīnā bandhujanēna ca|
dhārayatyātmanō dēhaṁ tat samāgamakākṣiṇī||24||

naiṣā paśyati rākṣasyō nēmān puṣpaphaladrumān|
ēkastha hr̥dayā nūnaṁ rāmamēvānupaśyati||25||

bhartā nāma paraṁ nāryā bhūṣaṇaṁ bhūṣaṇādapi|
ēṣātu rahitā tēna bhūṣaṇārhā naśōbhatē ||26||

duṣkaraṁ kurutē rāmō hīnō yadanayā prabhuḥ|
dhārayatyātmanō dēhaṁ na duḥkhē nāvasīdati||27||

imāṁ asitakēśāntāṁ śatapatra nibhēkṣaṇā|
sukhārhāṁ duḥkhitāṁ dr̥ṣṭvā mamāpi vyathitaṁ manaḥ||28||

kṣitikṣamā puṣkarasannibhākṣī
yā rakṣitārāghava lakṣmaṇābhyām|
sā rākṣasībhi rvikr̥tēkṣaṇābhiḥ
saṁrakṣyatē saṁprati vr̥kṣamūlē||29||

himahatanaḷinīva naṣṭaśōbhā
vyasana paramparayā nipīḍyamānā|
saha cara rahitēva cakravākī
janakasutā kr̥paṇāṁ daśāṁ prapannā||30||

asyā hi puṣpāvanatāgra śākhāḥ
śōkaṁ dr̥ḍhaṁ vai janayantyaśōkāḥ|
himavyapāyēna ca śītaraśmiḥ
abhyutthitō naika sahasra raśmiḥ||31||

ityēva marthaṁ kapiranvavēkṣya
sītēya mityēva viniṣṭa buddhiḥ|
saṁśritya tasmin niṣasāda vr̥kṣē
balī harīṇāṁ vr̥ṣabhastarasvī||32||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ṣoḍaśassargaḥ||

||ōm tat sat||